A 402-47 Candrakiraṇāvalī on Sūryasiddhānta
Manuscript culture infobox
Filmed in: A 402/47
Title: Sūryasiddhānta
Dimensions: 28.9 x 11.9 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2700
Remarks:
Reel No. A 402/47
Inventory No. 73064
Title Candrakiraṇāvalī (golādhyāya)
Remarks commentary on Sūryasiddhānta
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State
Size 29.0 x 12.0 cm
Binding Hole
Folios 29
Lines per Folio 7–11
Foliation figures on the verso
Scribe Vedagarbha
Place of Deposit NAK
Accession No. 5-2699
Manuscript Features
Excerpts
Beginning of the commentary
śrīḥ || ||
vyaktāvyakta svarupaṃ yattannatvā vrahmasarvagaṃ ||
idānīṃ saurasūtrasya paścimārddhaṃ vipṛṇmahe || 1 || ||
atha munīnprati muniḥ sūryāṃśa vaca manūdhyāṃ taraṃ mayāsureṇa sūryāṃśa puruṣaḥ pṛṣṭa ityāha | atheti spaṣṭam | 1 || (fol. 1v1&10)
Beginning of the root text
athārkāṃśa samudbhūtaṃ praṇipatya kṛtāṃjaliḥ ||
bhaktyā paramayāmyarnyai prapachedaṃ mayosuraḥ || 1 ||
bhagavatkiṃ pramāṇābhūḥ kimākārā kimāśrayā ||
kiṃvibhāgā kathaṃ cātra saptapātāla bhūmayaḥ || 2 || (fol. 1v2–3)
End of the root text
jñātvātamṛṣa yaścātha sūryāllabdhavaraṃmayam ||
parivavru rupetyāto jñānaṃpapraccha rādarāt || 27 ||
saṃtebhyaḥ pradadau prīto grahāṇāṃ caritaṃ mahat ||
atyadbhutamaṃ loke rahasyaṃ vrahmasaṃmitam || 28 || (fol. 29r5–6)
End of the commentary
atha svoktamupa saṃharatiṣadbhiḥ | etatte iti | 23 || || divyamiti | 24 || ityuttveti | 25 | maya iti || 26 || jñātveti || 27 || sa iti | 28 || (fol. 28v8–29r1)
Colophon
iti śrīsūryasiddhāṃte sūryapuruṣasaṃvāde mānādhyāyaś caturdaśaḥ || 14 || || ○ || (fol. 29r7)
iti śrī cittapāvana mādhavātmaja dādābhāīkṛte caṃdrakiraṇāvalīsaṃjñe saura sūtravivaraṇaṃ samāptam || 14 || ||
kheṣumegha miteśāke kanyāsakte divākare ||
sūryasiddhāṃta vivṛttiṃ vedagarbho vyalīlikhat || || || ||
śrī sūryāya namaḥ || || śrī rāmāya namaḥ || || ○ || || ❖ || ❖ || ❖ || (fol. 29r1&8–9)
Microfilm Details
Reel No. A 402/47
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 22-09-2004