A 402-47 Candrakiraṇāvalī on Sūryasiddhānta

Template:IP

Manuscript culture infobox

Filmed in: A 402/47
Title: Sūryasiddhānta
Dimensions: 28.9 x 11.9 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2700
Remarks:


Reel No. A 402/47

Inventory No. 73064

Title Candrakiraṇāvalī (golādhyāya)

Remarks commentary on Sūryasiddhānta

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State

Size 29.0 x 12.0 cm

Binding Hole

Folios 29

Lines per Folio 7–11

Foliation figures on the verso

Scribe Vedagarbha

Place of Deposit NAK

Accession No. 5-2699

Manuscript Features

Excerpts

Beginning of the commentary

śrīḥ ||    ||

vyaktāvyakta svarupaṃ yattannatvā vrahmasarvagaṃ ||
idānīṃ saurasūtrasya paścimārddhaṃ vipṛṇmahe || 1 ||    ||

atha munīnprati muniḥ sūryāṃśa vaca manūdhyāṃ taraṃ mayāsureṇa sūryāṃśa puruṣaḥ pṛṣṭa ityāha | atheti spaṣṭam | 1 || (fol. 1v1&10)

Beginning of the root text

athārkāṃśa samudbhūtaṃ praṇipatya kṛtāṃjaliḥ ||
bhaktyā paramayāmyarnyai prapachedaṃ mayosuraḥ || 1 ||

bhagavatkiṃ pramāṇābhūḥ kimākārā kimāśrayā ||
kiṃvibhāgā kathaṃ cātra saptapātāla bhūmayaḥ || 2 || (fol. 1v2–3)

End of the root text

jñātvātamṛṣa yaścātha sūryāllabdhavaraṃmayam ||
parivavru rupetyāto jñānaṃpapraccha rādarāt || 27 ||

saṃtebhyaḥ pradadau prīto grahāṇāṃ caritaṃ mahat ||
atyadbhutamaṃ loke rahasyaṃ vrahmasaṃmitam || 28 || (fol. 29r5–6)

End of the commentary

atha svoktamupa saṃharatiṣadbhiḥ | etatte iti | 23 ||    || divyamiti | 24 || ityuttveti | 25 | maya iti || 26 || jñātveti || 27 || sa iti | 28 || (fol. 28v8–29r1)

Colophon

iti śrīsūryasiddhāṃte sūryapuruṣasaṃvāde mānādhyāyaś caturdaśaḥ || 14 ||    || ○ || (fol. 29r7)

iti śrī cittapāvana mādhavātmaja dādābhāīkṛte caṃdrakiraṇāvalīsaṃjñe saura sūtravivaraṇaṃ samāptam || 14 ||    ||

kheṣumegha miteśāke kanyāsakte divākare ||
sūryasiddhāṃta vivṛttiṃ vedagarbho vyalīlikhat ||    ||    ||    ||

śrī sūryāya namaḥ ||    || śrī rāmāya namaḥ ||    || ○ ||    || ❖ || ❖ || ❖ || (fol. 29r1&8–9)

Microfilm Details

Reel No. A 402/47

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 22-09-2004